Declension table of ?manasimanda

Deva

MasculineSingularDualPlural
Nominativemanasimandaḥ manasimandau manasimandāḥ
Vocativemanasimanda manasimandau manasimandāḥ
Accusativemanasimandam manasimandau manasimandān
Instrumentalmanasimandena manasimandābhyām manasimandaiḥ manasimandebhiḥ
Dativemanasimandāya manasimandābhyām manasimandebhyaḥ
Ablativemanasimandāt manasimandābhyām manasimandebhyaḥ
Genitivemanasimandasya manasimandayoḥ manasimandānām
Locativemanasimande manasimandayoḥ manasimandeṣu

Compound manasimanda -

Adverb -manasimandam -manasimandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria