सुबन्तावली ?मनसिजतरु

Roma

पुमान्एकद्विबहु
प्रथमामनसिजतरुः मनसिजतरू मनसिजतरवः
सम्बोधनम्मनसिजतरो मनसिजतरू मनसिजतरवः
द्वितीयामनसिजतरुम् मनसिजतरू मनसिजतरून्
तृतीयामनसिजतरुणा मनसिजतरुभ्याम् मनसिजतरुभिः
चतुर्थीमनसिजतरवे मनसिजतरुभ्याम् मनसिजतरुभ्यः
पञ्चमीमनसिजतरोः मनसिजतरुभ्याम् मनसिजतरुभ्यः
षष्ठीमनसिजतरोः मनसिजतर्वोः मनसिजतरूणाम्
सप्तमीमनसिजतरौ मनसिजतर्वोः मनसिजतरुषु

समास मनसिजतरु

अव्यय ॰मनसिजतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria