Declension table of manasāpañcamī

Deva

FeminineSingularDualPlural
Nominativemanasāpañcamī manasāpañcamyau manasāpañcamyaḥ
Vocativemanasāpañcami manasāpañcamyau manasāpañcamyaḥ
Accusativemanasāpañcamīm manasāpañcamyau manasāpañcamīḥ
Instrumentalmanasāpañcamyā manasāpañcamībhyām manasāpañcamībhiḥ
Dativemanasāpañcamyai manasāpañcamībhyām manasāpañcamībhyaḥ
Ablativemanasāpañcamyāḥ manasāpañcamībhyām manasāpañcamībhyaḥ
Genitivemanasāpañcamyāḥ manasāpañcamyoḥ manasāpañcamīnām
Locativemanasāpañcamyām manasāpañcamyoḥ manasāpañcamīṣu

Compound manasāpañcami - manasāpañcamī -

Adverb -manasāpañcami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria