Declension table of ?manasājñāyin

Deva

NeuterSingularDualPlural
Nominativemanasājñāyi manasājñāyinī manasājñāyīni
Vocativemanasājñāyin manasājñāyi manasājñāyinī manasājñāyīni
Accusativemanasājñāyi manasājñāyinī manasājñāyīni
Instrumentalmanasājñāyinā manasājñāyibhyām manasājñāyibhiḥ
Dativemanasājñāyine manasājñāyibhyām manasājñāyibhyaḥ
Ablativemanasājñāyinaḥ manasājñāyibhyām manasājñāyibhyaḥ
Genitivemanasājñāyinaḥ manasājñāyinoḥ manasājñāyinām
Locativemanasājñāyini manasājñāyinoḥ manasājñāyiṣu

Compound manasājñāyi -

Adverb -manasājñāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria