Declension table of ?manantī

Deva

FeminineSingularDualPlural
Nominativemanantī manantyau manantyaḥ
Vocativemananti manantyau manantyaḥ
Accusativemanantīm manantyau manantīḥ
Instrumentalmanantyā manantībhyām manantībhiḥ
Dativemanantyai manantībhyām manantībhyaḥ
Ablativemanantyāḥ manantībhyām manantībhyaḥ
Genitivemanantyāḥ manantyoḥ manantīnām
Locativemanantyām manantyoḥ manantīṣu

Compound mananti - manantī -

Adverb -mananti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria