सुबन्तावली ?मननवत्

Roma

पुमान्एकद्विबहु
प्रथमामननवान् मननवन्तौ मननवन्तः
सम्बोधनम्मननवन् मननवन्तौ मननवन्तः
द्वितीयामननवन्तम् मननवन्तौ मननवतः
तृतीयामननवता मननवद्भ्याम् मननवद्भिः
चतुर्थीमननवते मननवद्भ्याम् मननवद्भ्यः
पञ्चमीमननवतः मननवद्भ्याम् मननवद्भ्यः
षष्ठीमननवतः मननवतोः मननवताम्
सप्तमीमननवति मननवतोः मननवत्सु

समास मननवत्

अव्यय ॰मननवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria