सुबन्तावली ?मननग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमामननग्रन्थः मननग्रन्थौ मननग्रन्थाः
सम्बोधनम्मननग्रन्थ मननग्रन्थौ मननग्रन्थाः
द्वितीयामननग्रन्थम् मननग्रन्थौ मननग्रन्थान्
तृतीयामननग्रन्थेन मननग्रन्थाभ्याम् मननग्रन्थैः मननग्रन्थेभिः
चतुर्थीमननग्रन्थाय मननग्रन्थाभ्याम् मननग्रन्थेभ्यः
पञ्चमीमननग्रन्थात् मननग्रन्थाभ्याम् मननग्रन्थेभ्यः
षष्ठीमननग्रन्थस्य मननग्रन्थयोः मननग्रन्थानाम्
सप्तमीमननग्रन्थे मननग्रन्थयोः मननग्रन्थेषु

समास मननग्रन्थ

अव्यय ॰मननग्रन्थम् ॰मननग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria