सुबन्तावली ?मनःशिलाविच्छुरित

Roma

नपुंसकम्एकद्विबहु
प्रथमामनःशिलाविच्छुरितम् मनःशिलाविच्छुरिते मनःशिलाविच्छुरितानि
सम्बोधनम्मनःशिलाविच्छुरित मनःशिलाविच्छुरिते मनःशिलाविच्छुरितानि
द्वितीयामनःशिलाविच्छुरितम् मनःशिलाविच्छुरिते मनःशिलाविच्छुरितानि
तृतीयामनःशिलाविच्छुरितेन मनःशिलाविच्छुरिताभ्याम् मनःशिलाविच्छुरितैः
चतुर्थीमनःशिलाविच्छुरिताय मनःशिलाविच्छुरिताभ्याम् मनःशिलाविच्छुरितेभ्यः
पञ्चमीमनःशिलाविच्छुरितात् मनःशिलाविच्छुरिताभ्याम् मनःशिलाविच्छुरितेभ्यः
षष्ठीमनःशिलाविच्छुरितस्य मनःशिलाविच्छुरितयोः मनःशिलाविच्छुरितानाम्
सप्तमीमनःशिलाविच्छुरिते मनःशिलाविच्छुरितयोः मनःशिलाविच्छुरितेषु

समास मनःशिलाविच्छुरित

अव्यय ॰मनःशिलाविच्छुरितम् ॰मनःशिलाविच्छुरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria