Declension table of manaḥśikṣā

Deva

FeminineSingularDualPlural
Nominativemanaḥśikṣā manaḥśikṣe manaḥśikṣāḥ
Vocativemanaḥśikṣe manaḥśikṣe manaḥśikṣāḥ
Accusativemanaḥśikṣām manaḥśikṣe manaḥśikṣāḥ
Instrumentalmanaḥśikṣayā manaḥśikṣābhyām manaḥśikṣābhiḥ
Dativemanaḥśikṣāyai manaḥśikṣābhyām manaḥśikṣābhyaḥ
Ablativemanaḥśikṣāyāḥ manaḥśikṣābhyām manaḥśikṣābhyaḥ
Genitivemanaḥśikṣāyāḥ manaḥśikṣayoḥ manaḥśikṣāṇām
Locativemanaḥśikṣāyām manaḥśikṣayoḥ manaḥśikṣāsu

Adverb -manaḥśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria