Declension table of ?manaḥsvāsthya

Deva

NeuterSingularDualPlural
Nominativemanaḥsvāsthyam manaḥsvāsthye manaḥsvāsthyāni
Vocativemanaḥsvāsthya manaḥsvāsthye manaḥsvāsthyāni
Accusativemanaḥsvāsthyam manaḥsvāsthye manaḥsvāsthyāni
Instrumentalmanaḥsvāsthyena manaḥsvāsthyābhyām manaḥsvāsthyaiḥ
Dativemanaḥsvāsthyāya manaḥsvāsthyābhyām manaḥsvāsthyebhyaḥ
Ablativemanaḥsvāsthyāt manaḥsvāsthyābhyām manaḥsvāsthyebhyaḥ
Genitivemanaḥsvāsthyasya manaḥsvāsthyayoḥ manaḥsvāsthyānām
Locativemanaḥsvāsthye manaḥsvāsthyayoḥ manaḥsvāsthyeṣu

Compound manaḥsvāsthya -

Adverb -manaḥsvāsthyam -manaḥsvāsthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria