Declension table of ?manaḥstha

Deva

NeuterSingularDualPlural
Nominativemanaḥstham manaḥsthe manaḥsthāni
Vocativemanaḥstha manaḥsthe manaḥsthāni
Accusativemanaḥstham manaḥsthe manaḥsthāni
Instrumentalmanaḥsthena manaḥsthābhyām manaḥsthaiḥ
Dativemanaḥsthāya manaḥsthābhyām manaḥsthebhyaḥ
Ablativemanaḥsthāt manaḥsthābhyām manaḥsthebhyaḥ
Genitivemanaḥsthasya manaḥsthayoḥ manaḥsthānām
Locativemanaḥsthe manaḥsthayoḥ manaḥstheṣu

Compound manaḥstha -

Adverb -manaḥstham -manaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria