Declension table of ?manaḥsparśa

Deva

MasculineSingularDualPlural
Nominativemanaḥsparśaḥ manaḥsparśau manaḥsparśāḥ
Vocativemanaḥsparśa manaḥsparśau manaḥsparśāḥ
Accusativemanaḥsparśam manaḥsparśau manaḥsparśān
Instrumentalmanaḥsparśena manaḥsparśābhyām manaḥsparśaiḥ manaḥsparśebhiḥ
Dativemanaḥsparśāya manaḥsparśābhyām manaḥsparśebhyaḥ
Ablativemanaḥsparśāt manaḥsparśābhyām manaḥsparśebhyaḥ
Genitivemanaḥsparśasya manaḥsparśayoḥ manaḥsparśānām
Locativemanaḥsparśe manaḥsparśayoḥ manaḥsparśeṣu

Compound manaḥsparśa -

Adverb -manaḥsparśam -manaḥsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria