Declension table of ?manaḥsamṛddhi

Deva

FeminineSingularDualPlural
Nominativemanaḥsamṛddhiḥ manaḥsamṛddhī manaḥsamṛddhayaḥ
Vocativemanaḥsamṛddhe manaḥsamṛddhī manaḥsamṛddhayaḥ
Accusativemanaḥsamṛddhim manaḥsamṛddhī manaḥsamṛddhīḥ
Instrumentalmanaḥsamṛddhyā manaḥsamṛddhibhyām manaḥsamṛddhibhiḥ
Dativemanaḥsamṛddhyai manaḥsamṛddhaye manaḥsamṛddhibhyām manaḥsamṛddhibhyaḥ
Ablativemanaḥsamṛddhyāḥ manaḥsamṛddheḥ manaḥsamṛddhibhyām manaḥsamṛddhibhyaḥ
Genitivemanaḥsamṛddhyāḥ manaḥsamṛddheḥ manaḥsamṛddhyoḥ manaḥsamṛddhīnām
Locativemanaḥsamṛddhyām manaḥsamṛddhau manaḥsamṛddhyoḥ manaḥsamṛddhiṣu

Compound manaḥsamṛddhi -

Adverb -manaḥsamṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria