Declension table of ?manaḥsaṅga

Deva

MasculineSingularDualPlural
Nominativemanaḥsaṅgaḥ manaḥsaṅgau manaḥsaṅgāḥ
Vocativemanaḥsaṅga manaḥsaṅgau manaḥsaṅgāḥ
Accusativemanaḥsaṅgam manaḥsaṅgau manaḥsaṅgān
Instrumentalmanaḥsaṅgena manaḥsaṅgābhyām manaḥsaṅgaiḥ manaḥsaṅgebhiḥ
Dativemanaḥsaṅgāya manaḥsaṅgābhyām manaḥsaṅgebhyaḥ
Ablativemanaḥsaṅgāt manaḥsaṅgābhyām manaḥsaṅgebhyaḥ
Genitivemanaḥsaṅgasya manaḥsaṅgayoḥ manaḥsaṅgānām
Locativemanaḥsaṅge manaḥsaṅgayoḥ manaḥsaṅgeṣu

Compound manaḥsaṅga -

Adverb -manaḥsaṅgam -manaḥsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria