Declension table of ?manaḥsaṃvara

Deva

MasculineSingularDualPlural
Nominativemanaḥsaṃvaraḥ manaḥsaṃvarau manaḥsaṃvarāḥ
Vocativemanaḥsaṃvara manaḥsaṃvarau manaḥsaṃvarāḥ
Accusativemanaḥsaṃvaram manaḥsaṃvarau manaḥsaṃvarān
Instrumentalmanaḥsaṃvareṇa manaḥsaṃvarābhyām manaḥsaṃvaraiḥ manaḥsaṃvarebhiḥ
Dativemanaḥsaṃvarāya manaḥsaṃvarābhyām manaḥsaṃvarebhyaḥ
Ablativemanaḥsaṃvarāt manaḥsaṃvarābhyām manaḥsaṃvarebhyaḥ
Genitivemanaḥsaṃvarasya manaḥsaṃvarayoḥ manaḥsaṃvarāṇām
Locativemanaḥsaṃvare manaḥsaṃvarayoḥ manaḥsaṃvareṣu

Compound manaḥsaṃvara -

Adverb -manaḥsaṃvaram -manaḥsaṃvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria