Declension table of ?manaḥparyāya

Deva

MasculineSingularDualPlural
Nominativemanaḥparyāyaḥ manaḥparyāyau manaḥparyāyāḥ
Vocativemanaḥparyāya manaḥparyāyau manaḥparyāyāḥ
Accusativemanaḥparyāyam manaḥparyāyau manaḥparyāyān
Instrumentalmanaḥparyāyeṇa manaḥparyāyābhyām manaḥparyāyaiḥ manaḥparyāyebhiḥ
Dativemanaḥparyāyāya manaḥparyāyābhyām manaḥparyāyebhyaḥ
Ablativemanaḥparyāyāt manaḥparyāyābhyām manaḥparyāyebhyaḥ
Genitivemanaḥparyāyasya manaḥparyāyayoḥ manaḥparyāyāṇām
Locativemanaḥparyāye manaḥparyāyayoḥ manaḥparyāyeṣu

Compound manaḥparyāya -

Adverb -manaḥparyāyam -manaḥparyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria