Declension table of manaḥkāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | manaḥkāntaḥ | manaḥkāntau | manaḥkāntāḥ |
Vocative | manaḥkānta | manaḥkāntau | manaḥkāntāḥ |
Accusative | manaḥkāntam | manaḥkāntau | manaḥkāntān |
Instrumental | manaḥkāntena | manaḥkāntābhyām | manaḥkāntaiḥ |
Dative | manaḥkāntāya | manaḥkāntābhyām | manaḥkāntebhyaḥ |
Ablative | manaḥkāntāt | manaḥkāntābhyām | manaḥkāntebhyaḥ |
Genitive | manaḥkāntasya | manaḥkāntayoḥ | manaḥkāntānām |
Locative | manaḥkānte | manaḥkāntayoḥ | manaḥkānteṣu |