Declension table of ?manaḥṣaṣṭha

Deva

NeuterSingularDualPlural
Nominativemanaḥṣaṣṭham manaḥṣaṣṭhe manaḥṣaṣṭhāni
Vocativemanaḥṣaṣṭha manaḥṣaṣṭhe manaḥṣaṣṭhāni
Accusativemanaḥṣaṣṭham manaḥṣaṣṭhe manaḥṣaṣṭhāni
Instrumentalmanaḥṣaṣṭhena manaḥṣaṣṭhābhyām manaḥṣaṣṭhaiḥ
Dativemanaḥṣaṣṭhāya manaḥṣaṣṭhābhyām manaḥṣaṣṭhebhyaḥ
Ablativemanaḥṣaṣṭhāt manaḥṣaṣṭhābhyām manaḥṣaṣṭhebhyaḥ
Genitivemanaḥṣaṣṭhasya manaḥṣaṣṭhayoḥ manaḥṣaṣṭhānām
Locativemanaḥṣaṣṭhe manaḥṣaṣṭhayoḥ manaḥṣaṣṭheṣu

Compound manaḥṣaṣṭha -

Adverb -manaḥṣaṣṭham -manaḥṣaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria