Declension table of ?manaḥṣaṣṭha

Deva

MasculineSingularDualPlural
Nominativemanaḥṣaṣṭhaḥ manaḥṣaṣṭhau manaḥṣaṣṭhāḥ
Vocativemanaḥṣaṣṭha manaḥṣaṣṭhau manaḥṣaṣṭhāḥ
Accusativemanaḥṣaṣṭham manaḥṣaṣṭhau manaḥṣaṣṭhān
Instrumentalmanaḥṣaṣṭhena manaḥṣaṣṭhābhyām manaḥṣaṣṭhaiḥ manaḥṣaṣṭhebhiḥ
Dativemanaḥṣaṣṭhāya manaḥṣaṣṭhābhyām manaḥṣaṣṭhebhyaḥ
Ablativemanaḥṣaṣṭhāt manaḥṣaṣṭhābhyām manaḥṣaṣṭhebhyaḥ
Genitivemanaḥṣaṣṭhasya manaḥṣaṣṭhayoḥ manaḥṣaṣṭhānām
Locativemanaḥṣaṣṭhe manaḥṣaṣṭhayoḥ manaḥṣaṣṭheṣu

Compound manaḥṣaṣṭha -

Adverb -manaḥṣaṣṭham -manaḥṣaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria