Declension table of ?mamokṣuṣī

Deva

FeminineSingularDualPlural
Nominativemamokṣuṣī mamokṣuṣyau mamokṣuṣyaḥ
Vocativemamokṣuṣi mamokṣuṣyau mamokṣuṣyaḥ
Accusativemamokṣuṣīm mamokṣuṣyau mamokṣuṣīḥ
Instrumentalmamokṣuṣyā mamokṣuṣībhyām mamokṣuṣībhiḥ
Dativemamokṣuṣyai mamokṣuṣībhyām mamokṣuṣībhyaḥ
Ablativemamokṣuṣyāḥ mamokṣuṣībhyām mamokṣuṣībhyaḥ
Genitivemamokṣuṣyāḥ mamokṣuṣyoḥ mamokṣuṣīṇām
Locativemamokṣuṣyām mamokṣuṣyoḥ mamokṣuṣīṣu

Compound mamokṣuṣi - mamokṣuṣī -

Adverb -mamokṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria