Declension table of ?mamokṣāṇā

Deva

FeminineSingularDualPlural
Nominativemamokṣāṇā mamokṣāṇe mamokṣāṇāḥ
Vocativemamokṣāṇe mamokṣāṇe mamokṣāṇāḥ
Accusativemamokṣāṇām mamokṣāṇe mamokṣāṇāḥ
Instrumentalmamokṣāṇayā mamokṣāṇābhyām mamokṣāṇābhiḥ
Dativemamokṣāṇāyai mamokṣāṇābhyām mamokṣāṇābhyaḥ
Ablativemamokṣāṇāyāḥ mamokṣāṇābhyām mamokṣāṇābhyaḥ
Genitivemamokṣāṇāyāḥ mamokṣāṇayoḥ mamokṣāṇānām
Locativemamokṣāṇāyām mamokṣāṇayoḥ mamokṣāṇāsu

Adverb -mamokṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria