Declension table of ?mamevuṣī

Deva

FeminineSingularDualPlural
Nominativemamevuṣī mamevuṣyau mamevuṣyaḥ
Vocativemamevuṣi mamevuṣyau mamevuṣyaḥ
Accusativemamevuṣīm mamevuṣyau mamevuṣīḥ
Instrumentalmamevuṣyā mamevuṣībhyām mamevuṣībhiḥ
Dativemamevuṣyai mamevuṣībhyām mamevuṣībhyaḥ
Ablativemamevuṣyāḥ mamevuṣībhyām mamevuṣībhyaḥ
Genitivemamevuṣyāḥ mamevuṣyoḥ mamevuṣīṇām
Locativemamevuṣyām mamevuṣyoḥ mamevuṣīṣu

Compound mamevuṣi - mamevuṣī -

Adverb -mamevuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria