Declension table of ?mamevāna

Deva

NeuterSingularDualPlural
Nominativemamevānam mamevāne mamevānāni
Vocativemamevāna mamevāne mamevānāni
Accusativemamevānam mamevāne mamevānāni
Instrumentalmamevānena mamevānābhyām mamevānaiḥ
Dativemamevānāya mamevānābhyām mamevānebhyaḥ
Ablativemamevānāt mamevānābhyām mamevānebhyaḥ
Genitivemamevānasya mamevānayoḥ mamevānānām
Locativemamevāne mamevānayoḥ mamevāneṣu

Compound mamevāna -

Adverb -mamevānam -mamevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria