Declension table of ?mamevāna

Deva

MasculineSingularDualPlural
Nominativemamevānaḥ mamevānau mamevānāḥ
Vocativemamevāna mamevānau mamevānāḥ
Accusativemamevānam mamevānau mamevānān
Instrumentalmamevānena mamevānābhyām mamevānaiḥ mamevānebhiḥ
Dativemamevānāya mamevānābhyām mamevānebhyaḥ
Ablativemamevānāt mamevānābhyām mamevānebhyaḥ
Genitivemamevānasya mamevānayoḥ mamevānānām
Locativemamevāne mamevānayoḥ mamevāneṣu

Compound mamevāna -

Adverb -mamevānam -mamevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria