Declension table of ?mameṭvas

Deva

NeuterSingularDualPlural
Nominativemameṭvat mameṭuṣī mameṭvāṃsi
Vocativemameṭvat mameṭuṣī mameṭvāṃsi
Accusativemameṭvat mameṭuṣī mameṭvāṃsi
Instrumentalmameṭuṣā mameṭvadbhyām mameṭvadbhiḥ
Dativemameṭuṣe mameṭvadbhyām mameṭvadbhyaḥ
Ablativemameṭuṣaḥ mameṭvadbhyām mameṭvadbhyaḥ
Genitivemameṭuṣaḥ mameṭuṣoḥ mameṭuṣām
Locativemameṭuṣi mameṭuṣoḥ mameṭvatsu

Compound mameṭvat -

Adverb -mameṭvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria