Declension table of ?mameṭuṣī

Deva

FeminineSingularDualPlural
Nominativemameṭuṣī mameṭuṣyau mameṭuṣyaḥ
Vocativemameṭuṣi mameṭuṣyau mameṭuṣyaḥ
Accusativemameṭuṣīm mameṭuṣyau mameṭuṣīḥ
Instrumentalmameṭuṣyā mameṭuṣībhyām mameṭuṣībhiḥ
Dativemameṭuṣyai mameṭuṣībhyām mameṭuṣībhyaḥ
Ablativemameṭuṣyāḥ mameṭuṣībhyām mameṭuṣībhyaḥ
Genitivemameṭuṣyāḥ mameṭuṣyoḥ mameṭuṣīṇām
Locativemameṭuṣyām mameṭuṣyoḥ mameṭuṣīṣu

Compound mameṭuṣi - mameṭuṣī -

Adverb -mameṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria