Declension table of ?mameṭāna

Deva

MasculineSingularDualPlural
Nominativemameṭānaḥ mameṭānau mameṭānāḥ
Vocativemameṭāna mameṭānau mameṭānāḥ
Accusativemameṭānam mameṭānau mameṭānān
Instrumentalmameṭānena mameṭānābhyām mameṭānaiḥ mameṭānebhiḥ
Dativemameṭānāya mameṭānābhyām mameṭānebhyaḥ
Ablativemameṭānāt mameṭānābhyām mameṭānebhyaḥ
Genitivemameṭānasya mameṭānayoḥ mameṭānānām
Locativemameṭāne mameṭānayoḥ mameṭāneṣu

Compound mameṭāna -

Adverb -mameṭānam -mameṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria