Declension table of ?mameḍvas

Deva

NeuterSingularDualPlural
Nominativemameḍvat mameḍuṣī mameḍvāṃsi
Vocativemameḍvat mameḍuṣī mameḍvāṃsi
Accusativemameḍvat mameḍuṣī mameḍvāṃsi
Instrumentalmameḍuṣā mameḍvadbhyām mameḍvadbhiḥ
Dativemameḍuṣe mameḍvadbhyām mameḍvadbhyaḥ
Ablativemameḍuṣaḥ mameḍvadbhyām mameḍvadbhyaḥ
Genitivemameḍuṣaḥ mameḍuṣoḥ mameḍuṣām
Locativemameḍuṣi mameḍuṣoḥ mameḍvatsu

Compound mameḍvat -

Adverb -mameḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria