Declension table of ?mameḍvas

Deva

MasculineSingularDualPlural
Nominativemameḍvān mameḍvāṃsau mameḍvāṃsaḥ
Vocativemameḍvan mameḍvāṃsau mameḍvāṃsaḥ
Accusativemameḍvāṃsam mameḍvāṃsau mameḍuṣaḥ
Instrumentalmameḍuṣā mameḍvadbhyām mameḍvadbhiḥ
Dativemameḍuṣe mameḍvadbhyām mameḍvadbhyaḥ
Ablativemameḍuṣaḥ mameḍvadbhyām mameḍvadbhyaḥ
Genitivemameḍuṣaḥ mameḍuṣoḥ mameḍuṣām
Locativemameḍuṣi mameḍuṣoḥ mameḍvatsu

Compound mameḍvat -

Adverb -mameḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria