Declension table of ?mameḍāna

Deva

NeuterSingularDualPlural
Nominativemameḍānam mameḍāne mameḍānāni
Vocativemameḍāna mameḍāne mameḍānāni
Accusativemameḍānam mameḍāne mameḍānāni
Instrumentalmameḍānena mameḍānābhyām mameḍānaiḥ
Dativemameḍānāya mameḍānābhyām mameḍānebhyaḥ
Ablativemameḍānāt mameḍānābhyām mameḍānebhyaḥ
Genitivemameḍānasya mameḍānayoḥ mameḍānānām
Locativemameḍāne mameḍānayoḥ mameḍāneṣu

Compound mameḍāna -

Adverb -mameḍānam -mameḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria