Declension table of ?mambitavat

Deva

NeuterSingularDualPlural
Nominativemambitavat mambitavantī mambitavatī mambitavanti
Vocativemambitavat mambitavantī mambitavatī mambitavanti
Accusativemambitavat mambitavantī mambitavatī mambitavanti
Instrumentalmambitavatā mambitavadbhyām mambitavadbhiḥ
Dativemambitavate mambitavadbhyām mambitavadbhyaḥ
Ablativemambitavataḥ mambitavadbhyām mambitavadbhyaḥ
Genitivemambitavataḥ mambitavatoḥ mambitavatām
Locativemambitavati mambitavatoḥ mambitavatsu

Adverb -mambitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria