Declension table of ?mambitavat

Deva

MasculineSingularDualPlural
Nominativemambitavān mambitavantau mambitavantaḥ
Vocativemambitavan mambitavantau mambitavantaḥ
Accusativemambitavantam mambitavantau mambitavataḥ
Instrumentalmambitavatā mambitavadbhyām mambitavadbhiḥ
Dativemambitavate mambitavadbhyām mambitavadbhyaḥ
Ablativemambitavataḥ mambitavadbhyām mambitavadbhyaḥ
Genitivemambitavataḥ mambitavatoḥ mambitavatām
Locativemambitavati mambitavatoḥ mambitavatsu

Compound mambitavat -

Adverb -mambitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria