Declension table of ?mambiṣyat

Deva

NeuterSingularDualPlural
Nominativemambiṣyat mambiṣyantī mambiṣyatī mambiṣyanti
Vocativemambiṣyat mambiṣyantī mambiṣyatī mambiṣyanti
Accusativemambiṣyat mambiṣyantī mambiṣyatī mambiṣyanti
Instrumentalmambiṣyatā mambiṣyadbhyām mambiṣyadbhiḥ
Dativemambiṣyate mambiṣyadbhyām mambiṣyadbhyaḥ
Ablativemambiṣyataḥ mambiṣyadbhyām mambiṣyadbhyaḥ
Genitivemambiṣyataḥ mambiṣyatoḥ mambiṣyatām
Locativemambiṣyati mambiṣyatoḥ mambiṣyatsu

Adverb -mambiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria