सुबन्तावली ?मम्बिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामम्बिष्यमाणः मम्बिष्यमाणौ मम्बिष्यमाणाः
सम्बोधनम्मम्बिष्यमाण मम्बिष्यमाणौ मम्बिष्यमाणाः
द्वितीयामम्बिष्यमाणम् मम्बिष्यमाणौ मम्बिष्यमाणान्
तृतीयामम्बिष्यमाणेन मम्बिष्यमाणाभ्याम् मम्बिष्यमाणैः मम्बिष्यमाणेभिः
चतुर्थीमम्बिष्यमाणाय मम्बिष्यमाणाभ्याम् मम्बिष्यमाणेभ्यः
पञ्चमीमम्बिष्यमाणात् मम्बिष्यमाणाभ्याम् मम्बिष्यमाणेभ्यः
षष्ठीमम्बिष्यमाणस्य मम्बिष्यमाणयोः मम्बिष्यमाणानाम्
सप्तमीमम्बिष्यमाणे मम्बिष्यमाणयोः मम्बिष्यमाणेषु

समास मम्बिष्यमाण

अव्यय ॰मम्बिष्यमाणम् ॰मम्बिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria