Declension table of ?mambanīya

Deva

NeuterSingularDualPlural
Nominativemambanīyam mambanīye mambanīyāni
Vocativemambanīya mambanīye mambanīyāni
Accusativemambanīyam mambanīye mambanīyāni
Instrumentalmambanīyena mambanīyābhyām mambanīyaiḥ
Dativemambanīyāya mambanīyābhyām mambanīyebhyaḥ
Ablativemambanīyāt mambanīyābhyām mambanīyebhyaḥ
Genitivemambanīyasya mambanīyayoḥ mambanīyānām
Locativemambanīye mambanīyayoḥ mambanīyeṣu

Compound mambanīya -

Adverb -mambanīyam -mambanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria