सुबन्तावली ?ममत्तर

Roma

पुमान्एकद्विबहु
प्रथमाममत्तरः ममत्तरौ ममत्तराः
सम्बोधनम्ममत्तर ममत्तरौ ममत्तराः
द्वितीयाममत्तरम् ममत्तरौ ममत्तरान्
तृतीयाममत्तरेण ममत्तराभ्याम् ममत्तरैः ममत्तरेभिः
चतुर्थीममत्तराय ममत्तराभ्याम् ममत्तरेभ्यः
पञ्चमीममत्तरात् ममत्तराभ्याम् ममत्तरेभ्यः
षष्ठीममत्तरस्य ममत्तरयोः ममत्तराणाम्
सप्तमीममत्तरे ममत्तरयोः ममत्तरेषु

समास ममत्तर

अव्यय ॰ममत्तरम् ॰ममत्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria