सुबन्तावली ?ममर्वस्

Roma

पुमान्एकद्विबहु
प्रथमाममर्वान् ममर्वांसौ ममर्वांसः
सम्बोधनम्ममर्वन् ममर्वांसौ ममर्वांसः
द्वितीयाममर्वांसम् ममर्वांसौ ममरुषः
तृतीयाममरुषा ममर्वद्भ्याम् ममर्वद्भिः
चतुर्थीममरुषे ममर्वद्भ्याम् ममर्वद्भ्यः
पञ्चमीममरुषः ममर्वद्भ्याम् ममर्वद्भ्यः
षष्ठीममरुषः ममरुषोः ममरुषाम्
सप्तमीममरुषि ममरुषोः ममर्वत्सु

समास ममर्वत्

अव्यय ॰ममर्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria