Declension table of ?mamarvāṇā

Deva

FeminineSingularDualPlural
Nominativemamarvāṇā mamarvāṇe mamarvāṇāḥ
Vocativemamarvāṇe mamarvāṇe mamarvāṇāḥ
Accusativemamarvāṇām mamarvāṇe mamarvāṇāḥ
Instrumentalmamarvāṇayā mamarvāṇābhyām mamarvāṇābhiḥ
Dativemamarvāṇāyai mamarvāṇābhyām mamarvāṇābhyaḥ
Ablativemamarvāṇāyāḥ mamarvāṇābhyām mamarvāṇābhyaḥ
Genitivemamarvāṇāyāḥ mamarvāṇayoḥ mamarvāṇānām
Locativemamarvāṇāyām mamarvāṇayoḥ mamarvāṇāsu

Adverb -mamarvāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria