Declension table of ?mamarjvas

Deva

NeuterSingularDualPlural
Nominativemamarjvat mamarjuṣī mamarjvāṃsi
Vocativemamarjvat mamarjuṣī mamarjvāṃsi
Accusativemamarjvat mamarjuṣī mamarjvāṃsi
Instrumentalmamarjuṣā mamarjvadbhyām mamarjvadbhiḥ
Dativemamarjuṣe mamarjvadbhyām mamarjvadbhyaḥ
Ablativemamarjuṣaḥ mamarjvadbhyām mamarjvadbhyaḥ
Genitivemamarjuṣaḥ mamarjuṣoḥ mamarjuṣām
Locativemamarjuṣi mamarjuṣoḥ mamarjvatsu

Compound mamarjvat -

Adverb -mamarjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria