Declension table of ?mamarjvas

Deva

MasculineSingularDualPlural
Nominativemamarjvān mamarjvāṃsau mamarjvāṃsaḥ
Vocativemamarjvan mamarjvāṃsau mamarjvāṃsaḥ
Accusativemamarjvāṃsam mamarjvāṃsau mamarjuṣaḥ
Instrumentalmamarjuṣā mamarjvadbhyām mamarjvadbhiḥ
Dativemamarjuṣe mamarjvadbhyām mamarjvadbhyaḥ
Ablativemamarjuṣaḥ mamarjvadbhyām mamarjvadbhyaḥ
Genitivemamarjuṣaḥ mamarjuṣoḥ mamarjuṣām
Locativemamarjuṣi mamarjuṣoḥ mamarjvatsu

Compound mamarjvat -

Adverb -mamarjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria