Declension table of ?mamarjuṣī

Deva

FeminineSingularDualPlural
Nominativemamarjuṣī mamarjuṣyau mamarjuṣyaḥ
Vocativemamarjuṣi mamarjuṣyau mamarjuṣyaḥ
Accusativemamarjuṣīm mamarjuṣyau mamarjuṣīḥ
Instrumentalmamarjuṣyā mamarjuṣībhyām mamarjuṣībhiḥ
Dativemamarjuṣyai mamarjuṣībhyām mamarjuṣībhyaḥ
Ablativemamarjuṣyāḥ mamarjuṣībhyām mamarjuṣībhyaḥ
Genitivemamarjuṣyāḥ mamarjuṣyoḥ mamarjuṣīṇām
Locativemamarjuṣyām mamarjuṣyoḥ mamarjuṣīṣu

Compound mamarjuṣi - mamarjuṣī -

Adverb -mamarjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria