Declension table of ?mamarjāna

Deva

NeuterSingularDualPlural
Nominativemamarjānam mamarjāne mamarjānāni
Vocativemamarjāna mamarjāne mamarjānāni
Accusativemamarjānam mamarjāne mamarjānāni
Instrumentalmamarjānena mamarjānābhyām mamarjānaiḥ
Dativemamarjānāya mamarjānābhyām mamarjānebhyaḥ
Ablativemamarjānāt mamarjānābhyām mamarjānebhyaḥ
Genitivemamarjānasya mamarjānayoḥ mamarjānānām
Locativemamarjāne mamarjānayoḥ mamarjāneṣu

Compound mamarjāna -

Adverb -mamarjānam -mamarjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria