Declension table of ?mamarjāna

Deva

MasculineSingularDualPlural
Nominativemamarjānaḥ mamarjānau mamarjānāḥ
Vocativemamarjāna mamarjānau mamarjānāḥ
Accusativemamarjānam mamarjānau mamarjānān
Instrumentalmamarjānena mamarjānābhyām mamarjānaiḥ mamarjānebhiḥ
Dativemamarjānāya mamarjānābhyām mamarjānebhyaḥ
Ablativemamarjānāt mamarjānābhyām mamarjānebhyaḥ
Genitivemamarjānasya mamarjānayoḥ mamarjānānām
Locativemamarjāne mamarjānayoḥ mamarjāneṣu

Compound mamarjāna -

Adverb -mamarjānam -mamarjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria