Declension table of ?mamanthuṣī

Deva

FeminineSingularDualPlural
Nominativemamanthuṣī mamanthuṣyau mamanthuṣyaḥ
Vocativemamanthuṣi mamanthuṣyau mamanthuṣyaḥ
Accusativemamanthuṣīm mamanthuṣyau mamanthuṣīḥ
Instrumentalmamanthuṣyā mamanthuṣībhyām mamanthuṣībhiḥ
Dativemamanthuṣyai mamanthuṣībhyām mamanthuṣībhyaḥ
Ablativemamanthuṣyāḥ mamanthuṣībhyām mamanthuṣībhyaḥ
Genitivemamanthuṣyāḥ mamanthuṣyoḥ mamanthuṣīṇām
Locativemamanthuṣyām mamanthuṣyoḥ mamanthuṣīṣu

Compound mamanthuṣi - mamanthuṣī -

Adverb -mamanthuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria