Declension table of ?mamandānā

Deva

FeminineSingularDualPlural
Nominativemamandānā mamandāne mamandānāḥ
Vocativemamandāne mamandāne mamandānāḥ
Accusativemamandānām mamandāne mamandānāḥ
Instrumentalmamandānayā mamandānābhyām mamandānābhiḥ
Dativemamandānāyai mamandānābhyām mamandānābhyaḥ
Ablativemamandānāyāḥ mamandānābhyām mamandānābhyaḥ
Genitivemamandānāyāḥ mamandānayoḥ mamandānānām
Locativemamandānāyām mamandānayoḥ mamandānāsu

Adverb -mamandānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria