Declension table of ?mamandāna

Deva

NeuterSingularDualPlural
Nominativemamandānam mamandāne mamandānāni
Vocativemamandāna mamandāne mamandānāni
Accusativemamandānam mamandāne mamandānāni
Instrumentalmamandānena mamandānābhyām mamandānaiḥ
Dativemamandānāya mamandānābhyām mamandānebhyaḥ
Ablativemamandānāt mamandānābhyām mamandānebhyaḥ
Genitivemamandānasya mamandānayoḥ mamandānānām
Locativemamandāne mamandānayoḥ mamandāneṣu

Compound mamandāna -

Adverb -mamandānam -mamandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria