Declension table of ?mamakāra

Deva

MasculineSingularDualPlural
Nominativemamakāraḥ mamakārau mamakārāḥ
Vocativemamakāra mamakārau mamakārāḥ
Accusativemamakāram mamakārau mamakārān
Instrumentalmamakāreṇa mamakārābhyām mamakāraiḥ mamakārebhiḥ
Dativemamakārāya mamakārābhyām mamakārebhyaḥ
Ablativemamakārāt mamakārābhyām mamakārebhyaḥ
Genitivemamakārasya mamakārayoḥ mamakārāṇām
Locativemamakāre mamakārayoḥ mamakāreṣu

Compound mamakāra -

Adverb -mamakāram -mamakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria