Declension table of ?mamajjvas

Deva

NeuterSingularDualPlural
Nominativemamajjvat mamajjuṣī mamajjvāṃsi
Vocativemamajjvat mamajjuṣī mamajjvāṃsi
Accusativemamajjvat mamajjuṣī mamajjvāṃsi
Instrumentalmamajjuṣā mamajjvadbhyām mamajjvadbhiḥ
Dativemamajjuṣe mamajjvadbhyām mamajjvadbhyaḥ
Ablativemamajjuṣaḥ mamajjvadbhyām mamajjvadbhyaḥ
Genitivemamajjuṣaḥ mamajjuṣoḥ mamajjuṣām
Locativemamajjuṣi mamajjuṣoḥ mamajjvatsu

Compound mamajjvat -

Adverb -mamajjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria