Declension table of ?mamajjuṣī

Deva

FeminineSingularDualPlural
Nominativemamajjuṣī mamajjuṣyau mamajjuṣyaḥ
Vocativemamajjuṣi mamajjuṣyau mamajjuṣyaḥ
Accusativemamajjuṣīm mamajjuṣyau mamajjuṣīḥ
Instrumentalmamajjuṣyā mamajjuṣībhyām mamajjuṣībhiḥ
Dativemamajjuṣyai mamajjuṣībhyām mamajjuṣībhyaḥ
Ablativemamajjuṣyāḥ mamajjuṣībhyām mamajjuṣībhyaḥ
Genitivemamajjuṣyāḥ mamajjuṣyoḥ mamajjuṣīṇām
Locativemamajjuṣyām mamajjuṣyoḥ mamajjuṣīṣu

Compound mamajjuṣi - mamajjuṣī -

Adverb -mamajjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria