सुबन्तावली ?ममङ्ख्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाममङ्ख्वत् ममङ्खुषी ममङ्ख्वांसि
सम्बोधनम्ममङ्ख्वत् ममङ्खुषी ममङ्ख्वांसि
द्वितीयाममङ्ख्वत् ममङ्खुषी ममङ्ख्वांसि
तृतीयाममङ्खुषा ममङ्ख्वद्भ्याम् ममङ्ख्वद्भिः
चतुर्थीममङ्खुषे ममङ्ख्वद्भ्याम् ममङ्ख्वद्भ्यः
पञ्चमीममङ्खुषः ममङ्ख्वद्भ्याम् ममङ्ख्वद्भ्यः
षष्ठीममङ्खुषः ममङ्खुषोः ममङ्खुषाम्
सप्तमीममङ्खुषि ममङ्खुषोः ममङ्ख्वत्सु

समास ममङ्ख्वत्

अव्यय ॰ममङ्ख्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria